Śrīkoṣa
Chapter 43

Verse 43.166

जघनान्तमधः कायं सम्प्रक्षाल्यामृताम्भसा ।
अधोवासः परित्यज्य शुभमादाय चाम्बरम् ॥ १६६ ॥