Śrīkoṣa
Chapter 5

Verse 5.179

संयुक्ता चांशकैर्मध्ये पञ्चविंशतिभिः कजम् ।
पीठं पङ्क्तित्रयेणैव पङ्क्त्यैका (क्, ग्: पक्वैकावोप) चोपपीठिका ॥ १७९ ॥