Śrīkoṣa
Chapter 43

Verse 43.172

विद्धि षट्करमानस्य भूभागस्य च कल्पना ।
अष्टमांशोज्झितैर्भागैर्गर्भं सप्तपदं तु वै ॥ १७२ ॥