Śrīkoṣa
Chapter 43

Verse 43.174

भागत्रयेन सार्धेन भित्तिव्यूहं समापयेत् ।
साङ्गं पञ्चकरं गर्भक्षेत्रं नवपदात्तु वै ॥ १७४ ॥