Śrīkoṣa
Chapter 43

Verse 43.178

देवालयं परिज्ञेयं पादोनैकं चतुष्करैः ।
विधेया भित्तयश्चैव विभज्यैवं तमेव हि ॥ १७८ ॥