Śrīkoṣa
Chapter 5

Verse 5.180

सप्तकं चैव भागानां संशोध्यं प्रतिगात्रकान् ।
दिक्षु स्यात् पूर्वपङ्क्तौ तु भागैकं (ख्: भागैकः) पञ्च मध्यतः ॥ १८० ॥