Śrīkoṣa
Chapter 43

Verse 43.181

मानाधिकं विनिक्षिप्य क्षेत्राणां च निपातयेत् ।
परमाणुसमं मानं किं पुनश्चाङ्गुलादिकम् ॥ १८१ ॥