Śrīkoṣa
Chapter 43

Verse 43.182

यतो वृद्धिकरी नॄणां वृद्धिपातमशोभनम् ।
समनीयं हि यत्नेन महता तच्च पौष्कर ॥ १८२ ॥