Śrīkoṣa
Chapter 43

Verse 43.183

रचनाभिरुपेतं च विहितं च चतुर्मुखम् ।
चातुरात्म्यव्यपेक्षायामेकद्वार * * * * था ॥ १८३ ॥