Śrīkoṣa
Chapter 43

Verse 43.185

कुर्यात् प्रत्यङ्मुखं चैव वृत्त्यर्थं च स्वतन्त्रके ।
उदङ्मुखं च प्रासादं धनधान्यं प्रयच्छति ॥ १८५ ॥