Śrīkoṣa
Chapter 43

Verse 43.186

एतावदुक्तं हि फलमैहलौकिकमुत्तमम् ।
नानाभोगसमोपेतं सर्वासां विद्धि पौष्कर ॥ १८६ ॥