Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 43
Verse 43.186
Previous
Next
Original
एतावदुक्तं हि फलमैहलौकिकमुत्तमम् ।
नानाभोगसमोपेतं सर्वासां विद्धि पौष्कर ॥ १८६ ॥
Previous Verse
Next Verse