Śrīkoṣa
Chapter 43

Verse 43.189

प्राक्प्रासादध्वजच्छायाविनियुक्ते तते पदे ।
इष्टकां च सुधाचूर्णं दोषैश्च परिशोधिते ॥ १८९ ॥