Śrīkoṣa
Chapter 43

Verse 43.193

भूलोकाद्यखिलानां च स्थानानामपि किं पुनः ।
विभवेन जगद्योनेः प्रतिष्ठां यस्समाचरेत् ॥ १९३ ॥