Śrīkoṣa
Chapter 43

Verse 43.199

कृता वै ध्वस्तदोषाश्च निर्विघ्नममलां पुनः ।
निवेशितास्सुसिद्धाद्यैस्तीर्थैः क्षेत्रावनेषु च ॥ १९९ ॥