Śrīkoṣa
Chapter 5

Verse 5.182

पञ्चकं पञ्चकं दिक्षु कोष्ठकानां तु मार्जयेत् ।
विदिक्षु परिसंशोध्य सप्तकं सप्तकं ततः ॥ १८२ ॥