Śrīkoṣa
Chapter 43

Verse 43.202

एवमन्ये प(व)राहाद्याश्चतुर्व्यूहेन वै सह ।
तथैव केशवाद्या ये अन्येनान्यतरेण वा ॥ २०२ ॥