Śrīkoṣa
Chapter 43

Verse 43.203

मन्दमन्दतराद्भाववशादमरपूजित ।
एवं यदधिकारेण कुर्यादाराधनं हि यः ॥ २०३ ॥