Śrīkoṣa
Chapter 5

Verse 5.190

शरदाकाशसङ्काशमुपशोभोपगं तु तत् ।
पाण्डरारुणरागेण कोणजालं विभूषयेत् ॥ १९० ॥