Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 5
Verse 5.190
Previous
Next
Original
शरदाकाशसङ्काशमुपशोभोपगं तु तत् ।
पाण्डरारुणरागेण कोणजालं विभूषयेत् ॥ १९० ॥
Previous Verse
Next Verse