Śrīkoṣa
Chapter 5

Verse 5.192

शतानि पञ्चभागानां षट्सप्तत्यधिकानि तु ।
भवन्ति कमलं कुर्यान्मध्ये षट्त्रिंशकांशकैः ॥ १९२ ॥