Śrīkoṣa
Chapter 5

Verse 5.196

द्विषट्कं मध्यपङ्क्तिभ्यामेकीकृत्य पृथक् ततः ।
संशोध्यैकादशांशानि बाह्यात् पङ्क्तौ क्रमेण वै ॥ १९६ ॥