Śrīkoṣa
Chapter 2

Verse 2.6

समीपे पुण्यतीर्थानां सुस्थिरे सारसाकुले (क्, ग्: सारससङ्कुले) ।
देवतायतनोद्देशे गोष्ठेषु ब्राह्मणाश्रमे ॥ ६ ॥