Śrīkoṣa
Chapter 5

Verse 5.197

सम्पाद्य चरणान्येवं वीथीं पङ्क्तिद्वयेन तु ।
तृतीयेनावशिष्टं यत् कार्यं तच्छृणु पौष्कर ॥ १९७ ॥