Śrīkoṣa
Chapter 5

Verse 5.199

शोभस्स्याद् द्वारनिकटे त्वेवं रम्यं ततोऽब्जज ।
चतुर्भागान्वितेनैव कुर्याच्छोभोपशोभके ॥ १९९ ॥