Śrīkoṣa
Chapter 5

Verse 5.200

ज्येष्ठशोभासमीपात्तु बाह्यं पङ्क्तिद्वयं तु वै ।
ततस्सप्तदशांशानि प्रतिकोणं तु लोपयेत् ॥ २०० ॥