Śrīkoṣa
Chapter 5

Verse 5.205

कोणं सुधासमाभेन रजसा राजते (क्, ग्: रञ्जते) यथा ।
इत्युक्तं नित्यसञ्ज्ञं तु भूतावासमतश्शृणु ॥ २०५ ॥