Śrīkoṣa
Chapter 1

Verse 1.6

सूत्रयित्वा विधानेन पूरयित्वा रजैश्शुभैः (क्, ग्: रजश्शुभैः) ।
लिखित्वा कुङ्कुमाद्यैर्वा चालिख्य (क्, ग्: वालिख्य) घटिकादिकैः (ख्: -कादिभिः) ॥ ६ ॥