Śrīkoṣa
Chapter 5

Verse 5.207

एकोनेन शतार्धेन विलिख्य कमलं शुभम् ।
पीठं पङ्क्तिचतुष्केण पादगात्रकभूषितम् ॥ २०७ ॥