Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 5
Verse 5.211
Previous
Next
Original
चत्वारि यस्य बिम्बानि शोभाकाराणि वै (क्, ग्: सप्तमः) ततः ।
त्रीणि त्रीण्याद्यपङ्क्तौ तु पद्मक्षेत्रस्य बाह्यतः ॥ २११ ॥
Previous Verse
Next Verse