Śrīkoṣa
Chapter 5

Verse 5.211

चत्वारि यस्य बिम्बानि शोभाकाराणि वै (क्, ग्: सप्तमः) ततः ।
त्रीणि त्रीण्याद्यपङ्क्तौ तु पद्मक्षेत्रस्य बाह्यतः ॥ २११ ॥