Śrīkoṣa
Chapter 5

Verse 5.214

तत्रैकांशं ततः पञ्च सप्तकं सप्तकं पुनः ।
आरभ्य पूर्वपङ्क्तौ तु मार्जयेद्यावदन्तिमम् ॥ २१४ ॥