Śrīkoṣa
Chapter 5

Verse 5.216

द्वारं कुर्यात्तु वै पूर्वं त्रीणि ग्रीवावधौ मृजेत् ।
उपकण्ठात्तु वै पञ्च द्वाराधारं तु सप्तकम् ॥ २१६ ॥