Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 5
Verse 5.216
Previous
Next
Original
द्वारं कुर्यात्तु वै पूर्वं त्रीणि ग्रीवावधौ मृजेत् ।
उपकण्ठात्तु वै पञ्च द्वाराधारं तु सप्तकम् ॥ २१६ ॥
Previous Verse
Next Verse