Śrīkoṣa
Chapter 5

Verse 5.217

तत्समीपे ततः कुर्याच्छोभास्थानं तु मार्जयेत् ।
पञ्च त्रीणि तथैकांशं कण्ठदेशादितः क्रमात् ॥ २१७ ॥