Śrīkoṣa
Chapter 5

Verse 5.220

गात्रकाणां सितं कुर्यान्मध्यस्थां बिम्बसन्ततिम् ।
पद्मक्षेत्रसमीपस्थे तद्बिम्बे नृपशैलवत् ॥ २२० ॥