Śrīkoṣa
Chapter 5

Verse 5.221

रक्तोज्ज्वलेन रागेण बाह्यबिम्बद्वयं तु तत् ।
हेमाभेनैव पादं (ख्: तत्पादम्) तु वीथिकां रञ्जयेत् ततः ॥ २२१ ॥