Śrīkoṣa
Chapter 5

Verse 5.222

सर्वं मरतकाभेन द्वाराणि व्योमबाह्यवत् ।
पादवज्जोपसङ्काशं कोणं गात्रकमध्यवत् ॥ २२२ ॥