Śrīkoṣa
Chapter 5

Verse 5.229

द्वौ भागौ बाह्यपङ्क्तौ तु एकीकृत्य तु पौष्कर ।
एकैकमष्टभागे तु एवं बिम्बद्वयं भवेत् ॥ २२९ ॥