Śrīkoṣa
Chapter 5

Verse 5.231

पादबिम्बं भवत्येकं तद्बहिस्स्थावरं (ख्, ग्: -हिष्टावरम्) भवेत् ।
चतुर्दशांशकोद्भूतं वीथीं पङ्क्तिद्वयेन तु ॥ २३१ ॥