Śrīkoṣa
Chapter 5

Verse 5.235

ततस्त्रयोदशांशेन कोणं कुर्यात्तु पौष्कर ।
आदिमध्यात् षडंशानि बाह्यपङ्क्तौ तु सप्तकम् ॥ २३५ ॥