Śrīkoṣa
Chapter 5

Verse 5.237

मध्यबिम्बे तु गात्राणां हेमाभं तु रजः क्षिपेत् ।
शेषं गात्रकभागानि नीलनीरजपत्रवत् ॥ २३७ ॥