Śrīkoṣa
Chapter 5

Verse 5.238

चरणान्तरसंस्थानि बिम्बानि सुसितेन च ।
रक्तोज्ज्वलेन तद्बाह्यं परितः परिपूरयेत् ॥ २३८ ॥