Śrīkoṣa
Chapter 5

Verse 5.239

वीथीं मरतकाभेन द्वारं शुक्लेन पूरयेत् ।
शोभं रक्तोज्ज्वलेनैव हेमाभेनोपशोभकम् ॥ २३९ ॥