Śrīkoṣa
Chapter 5

Verse 5.242

शतसप्तकमंशानां संयुक्तं चैव (क्, ग्, घ्: नैव पौष्कर) पौष्कर ।
एकोनत्रिंशदंशैस्तु मध्ये पद्मं प्रकल्पयेत् ॥ २४२ ॥