Śrīkoṣa
Chapter 5

Verse 5.247

कृत्वैवं गात्रकं (क्, ग्: भागकम्) कुर्यात् पादं विंशतिभिः पदैः ।
बिम्बं पादे भवत्याद्यं यथा तदवधारय ॥ २४७ ॥