Śrīkoṣa
Chapter 5

Verse 5.251

कण्ठादित्रितयं चारात् पञ्चकं सप्तकं पुनः ।
द्वारस्य निकटे प्राग्वच्छोभं कुर्यान्नवांशकम् ॥ २५१ ॥