Śrīkoṣa
Chapter 5

Verse 5.256

तपनीयोज्ज्वलाभेन तद्बाह्यं परिपूरयेत् ।
शरद्गगनसङ्काशं सदृशेनाथ वीथिकाम् ॥ २५६ ॥