Śrīkoṣa
Chapter 2

Verse 2.12

स्निग्धशष्पसमाकीर्णा संयुक्ता मृदुभिस्तृणैः ।
सुस्पर्शा स्निग्धतोया च गन्धाढ्या मधुरासिता ॥ १२ ॥