Śrīkoṣa
Chapter 5

Verse 5.260

चतुराशीतिभिर्भागैर्मध्यपद्मं (क्: -मध्ये पदम्) शतेन तु ।
बहिः पङ्क्तिचतुष्केण पीठं कुर्यात् सुलक्षणम् ॥ २६० ॥