Śrīkoṣa
Chapter 5

Verse 5.269

शोभोपशोभौ द्वौ कुर्यात् पूर्ववन्नवभागजम् ।
बिम्बपञ्च ? ततः कोणं सप्तविंशपदोत्थितम् ॥ २६९ ॥