Śrīkoṣa
Chapter 5

Verse 5.273

कह्लारपरिधेर्बाह्यमादौ रक्तोज्ज्वलेन तु ।
मध्यबिम्बं तु गात्राणां विधेयं पाण्डरोज्ज्वलम् ॥ २७३ ॥