Śrīkoṣa
Chapter 5

Verse 5.275

बहिस्थं जातरूपाभ्यां वीथी (क्: विधि) राजोपलप्रभा ।
सुधासमानि द्वाराणि शोभानि कजबाह्यवत् ॥ २७५ ॥