Śrīkoṣa
Chapter 5

Verse 5.282

गात्रकं मध्यबिम्बं स्यात् शेषाण्यष्टपदान्यपि ।
तत्पार्श्वस्थानि कार्याणि यथा तच्छृणु पौष्कर ॥ २८२ ॥